B 27-15 (Kauṭilyatantrīya)Yantracakroddhāra

Manuscript culture infobox

Filmed in: B 27/15
Title: (Kauṭilyatantrīya)Yantracakroddhāra
Dimensions: 32 x 5.5 cm x 58 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/856
Remarks: I


Reel No. B 27/15

Inventory No. 82794

Title Yantracakroddhāra

Remarks Kauṭilyatantrῑya

Author

Subject Tantra

Language Sanskrit

Manuscript Details

There are some pictures of different religious objects from exp. 21b–56t. Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 5.5 cm

Binding Hole(s) 1 in the centre left

Folios 58

Lines per Folio 6

Foliation figures appear seldom in the middle left-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/856

Manuscript Features

Excerpts

«Beginning»

❖ namaḥ śivāya ||

praṇamya śirasā vakṣye kauṭilyakaṃ tatraṃ(!) kuṭilāgamamardakaṃ |

uddhṛtya sarvvaśāstreṣu sā⌠⌠ra⌡⌡m ādāya yatnataḥ |

saṃgrahaṃ(!) kriyate satyaṃ śrīmadvijñānaśaktinā ||

yaṃtramaṃtraprayogaṃ ca yaṃtrabhedaṃ ca lāghavaṃ |

ṣaḍvidhaṃ kathyate karma sopānaṃ sopadeśakaṃ ||

na deyaṃ yatra tatrāpi atāṃ(!) kauṭidaśitaṃ(!) satyam anubhūya prayatnataḥ ||

nātra kuryād avajñānaṃ yāvad jijñāsayen na tu ||

atha bodhaviparyyāyā⌠⌠m ā⌡⌡dyadi(!)siddhir na jāyate |

tadā doṣo na śāstrasya kartuṃ (buddhā) samārabhet || (exp.3t,1–4)


«End»

devavad roganirmukta(!), candravat priyadarśana (!) |

śubhālāpa(!) śrutidharaḥ, surate ca vṛṣopamaḥ,

si(!)lāpratimasaṃkāśaṃ puṣṭimānaṃ (!) janacchaviḥ ,

pañcābdaśatajīvī syāt varṣe varṣe śatatrayaṃ |

āyur vivardhate tasya divyauṣadhaprabhāvataḥ,

atrārthe cānya (exp. 60, 4–6)


«Colophon»

Microfilm Details

Reel No. B 27/15

Date of Filming 02-10-1970

Exposures 61

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 24-01-2014

Bibliography