B 27-15 (Kauṭilyatantrīya)Yantracakroddhāra
Manuscript culture infobox
Filmed in: B 27/15
Title: (Kauṭilyatantrīya)Yantracakroddhāra
Dimensions: 32 x 5.5 cm x 58 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/856
Remarks: I
Reel No. B 27/15
Inventory No. 82794
Title Yantracakroddhāra
Remarks Kauṭilyatantrῑya
Author
Subject Tantra
Language Sanskrit
Manuscript Details
There are some pictures of different religious objects from exp. 21b–56t. Script Newari
Material palm-leaf
State incomplete
Size 32.0 x 5.5 cm
Binding Hole(s) 1 in the centre left
Folios 58
Lines per Folio 6
Foliation figures appear seldom in the middle left-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/856
Manuscript Features
Excerpts
«Beginning»
❖ namaḥ śivāya ||
praṇamya śirasā vakṣye kauṭilyakaṃ tatraṃ(!) kuṭilāgamamardakaṃ |
uddhṛtya sarvvaśāstreṣu sā⌠⌠ra⌡⌡m ādāya yatnataḥ |
saṃgrahaṃ(!) kriyate satyaṃ śrīmadvijñānaśaktinā ||
yaṃtramaṃtraprayogaṃ ca yaṃtrabhedaṃ ca lāghavaṃ |
ṣaḍvidhaṃ kathyate karma sopānaṃ sopadeśakaṃ ||
na deyaṃ yatra tatrāpi atāṃ(!) kauṭidaśitaṃ(!) satyam anubhūya prayatnataḥ ||
nātra kuryād avajñānaṃ yāvad jijñāsayen na tu ||
atha bodhaviparyyāyā⌠⌠m ā⌡⌡dyadi(!)siddhir na jāyate |
tadā doṣo na śāstrasya kartuṃ (buddhā) samārabhet || (exp.3t,1–4)
«End»
devavad roganirmukta(!), candravat priyadarśana (!) |
śubhālāpa(!) śrutidharaḥ, surate ca vṛṣopamaḥ,
si(!)lāpratimasaṃkāśaṃ puṣṭimānaṃ (!) janacchaviḥ ,
pañcābdaśatajīvī syāt varṣe varṣe śatatrayaṃ |
āyur vivardhate tasya divyauṣadhaprabhāvataḥ,
atrārthe cānya (exp. 60, 4–6)
«Colophon»
Microfilm Details
Reel No. B 27/15
Date of Filming 02-10-1970
Exposures 61
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 24-01-2014
Bibliography